B 120-2 Kulārṇavatantra

Manuscript culture infobox

Filmed in: B 120/2
Title: Kulārṇavatantra
Dimensions: 19.5 x 9.5 cm x 137 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2596
Remarks:

Reel No. B 120-2

Inventory No. 36662

Title Kulārṇavatantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Nagari-Newari mixed

Material paper

State complete, available folios 1-37

Size 19.5 x 9.5 cm

Folios 137

Lines per Folio 9

Foliation figures in the middle right-hand margin of the verso

Owner Gaṅgādhara

Place of Deposit NAK

Accession No. 5/2596

Manuscript Features

dvijavaragaṅgādharasyedaṃ pustakam iti || ||

śubham astu sarvvadākālaṃ || (fol. 137v6)

Excerpts

Beginning

❖ oṃ namaḥ śrīgurave nama (!) ||

guruṃ gaṇapatiṃ durgāṃ vatukaṃ (!) śivam acyutaṃ |

brahmā(2)ṇiṃ (!) girijāṃ lakṣmīṃ vāṇīṃ vande vibhūtaye ||

anādyāyākhilādyāya māyine (3) gatamāyine ||

arūpāya sarūpāya śivāya gurave namaḥ ||

parāprāsādamantrā(4)ya saccidānandacetase |

agnisomasvarūpāya ⟪ambi⟫[[tryaṃba]]kāya namo namaḥ || (fol. 1v1–4)

End

vratadānatas tīrthaṃ yajñadānārcanādiṣu |

tatphalaṃ (2) koṭiguṇitaṃ labhate nātra saṃśayaḥ ||

tatsannidhau sannivartte nātra(3) kāryā vicāraṇāt (!) || 94 || (fol. 137v1–3)

Colophon

iti śrīkulārṇṇave mahārahasyātira(4)hasye sapādalakṣagranthe pañcamakhaṇḍe vāranādikathanaṃ nāma (!) saptā(5)daśo⟪u⟫llāsa (!) samāptaḥ || || 17 || (fol. 137v3–5)

Microfilm Details

Reel No. B 120/2

Date of Filming 08-10-1971

Exposures 140

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 27-06-2007

Bibliography